Mantra Pushpanjali带有Devnagri歌词在屏幕上。 Pujya Rameshbhai Oza的声音
Mantrapushpanjali
(梵文,devanagari,mantrapuṣpāñjali,是印度的一个流行祈祷,它的意思是“祈祷祈祷”。它构成了吠陀的四个赞美诗,是吠陀的最终祈祷,并且在wordarapush的末尾,wordarapanjartirapan iS.thrapan rantrapan。 (咒语),Pushpa(Flower)和Anjali(碗形的腔体是由空心和敞开的手掌组成的,就像发行或接受施舍时一样)。
在Ganesh音乐节期间,Mantrapushpanjali在Yaratīs(Ganesh,Shankar,Durga和其他神灵)和“GhālīnLoṭāṅgaṇa” Bhajan之后。与áratis和bhajan不同,Mantrapushpanjali不伴有鼓掌或手动的cy。 Mantrapushpanjali被奉献在其手掌中的奉献者敬畏地说明。朗诵后,将花提供给Ganesh偶像。
在此应用程序中,您可以收听Mantra Pushpanjali以及Devnagari歌词。
音频和音乐: - Pujya Bhai Shri Rameshbhai Oza。
Om Yajnena yajnamayajanta devaastani dharmani prathamaanyaasan |
Te Ha Naakam Mahimanah Sachanta
Yatra Purve Sadhyahsanti Devah ||
Om raajaadhirajaaya prasahyasaahine | Namo Vayam Vaishravanaaya Kurmahe |
sa me kaamaan kaamakaamaaya mahyamkameshwaro vaishravano dadatu |
Kuberaya Vaishravanaya
Mahaarajaaya Namah |
Om swasti |
Samrajyam Bhoujyam Swaraajyam
vairaajyam paarameshthyam raajyam mahaarajyamadahipatyamayam
samaamtaparyaeesyat saarvabhoumah saarvaayusha aantaadaaparaardhat |
Pruthivyaisamudraparyanaaa ekaraaliti | tadapyeshashloko bhigito marutah pariveshtaaro maruttasyaa vasan gruhe | avikshitasyakaamaprervishvedevaah sabhaasada iti |